A 456-8 Yugādiśrāddhādiprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/8
Title: Yugādiśrāddhādiprayoga
Dimensions: 23.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1658
Remarks:


Reel No. A 456-8 Inventory No. 83573

Title Yugādiśrāddhādiprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 11.0 cm

Folios 3

Lines per Folio 9

Foliation figures in both margins on the verso, in the left under the abbreviation śrāddha pra.

Place of Deposit NAK

Accession No. 5/1658

Manuscript Features

Excerpts

Beginning

atha yugādiśrāddhaprayogo liṣyate

uktadine parānhe yathādhikāravaiśvadevaṃ kṛtvā sapatnīkapitṛvargasya ca tilakatarppaṇaṃ kṛtvā deśakālau saṃkīrtya prācīnāvīti pitṛpitāmahaprapitāmahānāṃ sapatnīkānāṃ mātāmahasapatnīkānāṃ eteṣām uddiśya yugādininimittaṃ śrādhaṃ sāṃkalpavidhinā kariṣye (fol. 1v1–3)

End

aśvinaśuklapratipadā uktāparāṇḍe asmatmātāmahamātuḥ pitāmahamātuḥ prapitāmahadauhitrapratipadāśrādhaṃ sākalyavidhinā kariṣye pūrvoktasāṃkalyavidhānena kṛtvā tadvargasya śuklatilaiḥ tadaharevat tarpaṇaṃ vaiśvadevādikaṃ vidhāya śrāddhaśeṣaṃ iṣṭaiḥ saha bhuññītā (fol. 3v5–7)

Colophon

iti mātāmahaśrāddhaṃ dauhitrapratipadā ||   || āgate svasti vanane gotraśeṣāpradakṣiṇā ardhye ca dakṣiṇādāne ṣaṭsu savyaṃ vidhīyate ardham āvāhanaṃ caiva dvijāṃguṣṭaniveśanaṃ tṛptipraśnaṃ ca vikiraṃ tīrthe paṃca vivarjayet || || (fol. 3v7–9)

Microfilm Details

Reel No. A 456/8

Date of Filming 06-12-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-11-2009

Bibliography