A 456-8 Yugādiśrāddhādiprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/8
Title: Yugādiśrāddhādiprayoga
Dimensions: 23.5 x 11 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1658
Remarks:
Reel No. A 456-8 Inventory No. 83573
Title Yugādiśrāddhādiprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 23.5 x 11.0 cm
Folios 3
Lines per Folio 9
Foliation figures in both margins on the verso, in the left under the abbreviation śrāddha pra.
Place of Deposit NAK
Accession No. 5/1658
Manuscript Features
Excerpts
Beginning
atha yugādiśrāddhaprayogo liṣyate
uktadine parānhe yathādhikāravaiśvadevaṃ kṛtvā sapatnīkapitṛvargasya ca tilakatarppaṇaṃ kṛtvā deśakālau saṃkīrtya prācīnāvīti pitṛpitāmahaprapitāmahānāṃ sapatnīkānāṃ mātāmahasapatnīkānāṃ eteṣām uddiśya yugādininimittaṃ śrādhaṃ sāṃkalpavidhinā kariṣye (fol. 1v1–3)
End
aśvinaśuklapratipadā uktāparāṇḍe asmatmātāmahamātuḥ pitāmahamātuḥ prapitāmahadauhitrapratipadāśrādhaṃ sākalyavidhinā kariṣye pūrvoktasāṃkalyavidhānena kṛtvā tadvargasya śuklatilaiḥ tadaharevat tarpaṇaṃ vaiśvadevādikaṃ vidhāya śrāddhaśeṣaṃ iṣṭaiḥ saha bhuññītā (fol. 3v5–7)
Colophon
iti mātāmahaśrāddhaṃ dauhitrapratipadā || || āgate svasti vanane gotraśeṣāpradakṣiṇā ardhye ca dakṣiṇādāne ṣaṭsu savyaṃ vidhīyate ardham āvāhanaṃ caiva dvijāṃguṣṭaniveśanaṃ tṛptipraśnaṃ ca vikiraṃ tīrthe paṃca vivarjayet || || (fol. 3v7–9)
Microfilm Details
Reel No. A 456/8
Date of Filming 06-12-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-11-2009
Bibliography